मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्यति
मृष्यतः
मृष्यन्ति
मध्यम
मृष्यसि
मृष्यथः
मृष्यथ
उत्तम
मृष्यामि
मृष्यावः
मृष्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममर्ष
ममृषतुः
ममृषुः
मध्यम
ममर्षिथ
ममृषथुः
ममृष
उत्तम
ममर्ष
ममृषिव
ममृषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिता
मर्षितारौ
मर्षितारः
मध्यम
मर्षितासि
मर्षितास्थः
मर्षितास्थ
उत्तम
मर्षितास्मि
मर्षितास्वः
मर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिष्यति
मर्षिष्यतः
मर्षिष्यन्ति
मध्यम
मर्षिष्यसि
मर्षिष्यथः
मर्षिष्यथ
उत्तम
मर्षिष्यामि
मर्षिष्यावः
मर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्यतात् / मृष्यताद् / मृष्यतु
मृष्यताम्
मृष्यन्तु
मध्यम
मृष्यतात् / मृष्यताद् / मृष्य
मृष्यतम्
मृष्यत
उत्तम
मृष्याणि
मृष्याव
मृष्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमृष्यत् / अमृष्यद्
अमृष्यताम्
अमृष्यन्
मध्यम
अमृष्यः
अमृष्यतम्
अमृष्यत
उत्तम
अमृष्यम्
अमृष्याव
अमृष्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्येत् / मृष्येद्
मृष्येताम्
मृष्येयुः
मध्यम
मृष्येः
मृष्येतम्
मृष्येत
उत्तम
मृष्येयम्
मृष्येव
मृष्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्यात् / मृष्याद्
मृष्यास्ताम्
मृष्यासुः
मध्यम
मृष्याः
मृष्यास्तम्
मृष्यास्त
उत्तम
मृष्यासम्
मृष्यास्व
मृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षीत् / अमर्षीद्
अमर्षिष्टाम्
अमर्षिषुः
मध्यम
अमर्षीः
अमर्षिष्टम्
अमर्षिष्ट
उत्तम
अमर्षिषम्
अमर्षिष्व
अमर्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत् / अमर्षिष्यद्
अमर्षिष्यताम्
अमर्षिष्यन्
मध्यम
अमर्षिष्यः
अमर्षिष्यतम्
अमर्षिष्यत
उत्तम
अमर्षिष्यम्
अमर्षिष्याव
अमर्षिष्याम