मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृष्येत् / मृष्येद्
मृष्येताम्
मृष्येयुः
मध्यम
मृष्येः
मृष्येतम्
मृष्येत
उत्तम
मृष्येयम्
मृष्येव
मृष्येम