मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृष्यतात् / मृष्यताद् / मृष्यतु
मृष्यताम्
मृष्यन्तु
मध्यम
मृष्यतात् / मृष्यताद् / मृष्य
मृष्यतम्
मृष्यत
उत्तम
मृष्याणि
मृष्याव
मृष्याम