मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृष्यताम्
मृष्येताम्
मृष्यन्ताम्
मध्यम
मृष्यस्व
मृष्येथाम्
मृष्यध्वम्
उत्तम
मृष्यै
मृष्यावहै
मृष्यामहै