मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत् / अमर्षिष्यद्
अमर्षिष्यताम्
अमर्षिष्यन्
मध्यम
अमर्षिष्यः
अमर्षिष्यतम्
अमर्षिष्यत
उत्तम
अमर्षिष्यम्
अमर्षिष्याव
अमर्षिष्याम