मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृष्यात् / मृष्याद्
मृष्यास्ताम्
मृष्यासुः
मध्यम
मृष्याः
मृष्यास्तम्
मृष्यास्त
उत्तम
मृष्यासम्
मृष्यास्व
मृष्यास्म