मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्ष्येत / मृष्येत
मर्ष्येयाताम् / मृष्येयाताम्
मर्ष्येरन् / मृष्येरन्
मध्यम
मर्ष्येथाः / मृष्येथाः
मर्ष्येयाथाम् / मृष्येयाथाम्
मर्ष्येध्वम् / मृष्येध्वम्
उत्तम
मर्ष्येय / मृष्येय
मर्ष्येवहि / मृष्येवहि
मर्ष्येमहि / मृष्येमहि