मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्ष्यताम् / मृष्यताम्
मर्ष्येताम् / मृष्येताम्
मर्ष्यन्ताम् / मृष्यन्ताम्
मध्यम
मर्ष्यस्व / मृष्यस्व
मर्ष्येथाम् / मृष्येथाम्
मर्ष्यध्वम् / मृष्यध्वम्
उत्तम
मर्ष्यै / मृष्यै
मर्ष्यावहै / मृष्यावहै
मर्ष्यामहै / मृष्यामहै