मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षिष्यते / मर्षयिष्यते
मर्षिष्येते / मर्षयिष्येते
मर्षिष्यन्ते / मर्षयिष्यन्ते
मध्यम
मर्षिष्यसे / मर्षयिष्यसे
मर्षिष्येथे / मर्षयिष्येथे
मर्षिष्यध्वे / मर्षयिष्यध्वे
उत्तम
मर्षिष्ये / मर्षयिष्ये
मर्षिष्यावहे / मर्षयिष्यावहे
मर्षिष्यामहे / मर्षयिष्यामहे