मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत / अमर्षयिष्यत
अमर्षिष्येताम् / अमर्षयिष्येताम्
अमर्षिष्यन्त / अमर्षयिष्यन्त
मध्यम
अमर्षिष्यथाः / अमर्षयिष्यथाः
अमर्षिष्येथाम् / अमर्षयिष्येथाम्
अमर्षिष्यध्वम् / अमर्षयिष्यध्वम्
उत्तम
अमर्षिष्ये / अमर्षयिष्ये
अमर्षिष्यावहि / अमर्षयिष्यावहि
अमर्षिष्यामहि / अमर्षयिष्यामहि