मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षिता / मर्षयिता
मर्षितारौ / मर्षयितारौ
मर्षितारः / मर्षयितारः
मध्यम
मर्षितासे / मर्षयितासे
मर्षितासाथे / मर्षयितासाथे
मर्षिताध्वे / मर्षयिताध्वे
उत्तम
मर्षिताहे / मर्षयिताहे
मर्षितास्वहे / मर्षयितास्वहे
मर्षितास्महे / मर्षयितास्महे