मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमर्षि / अमृषि
अमर्षिषाताम् / अमर्षयिषाताम् / अमृषिषाताम् / अमृषयिषाताम्
अमर्षिषत / अमर्षयिषत / अमृषिषत / अमृषयिषत
मध्यम
अमर्षिष्ठाः / अमर्षयिष्ठाः / अमृषिष्ठाः / अमृषयिष्ठाः
अमर्षिषाथाम् / अमर्षयिषाथाम् / अमृषिषाथाम् / अमृषयिषाथाम्
अमर्षिढ्वम् / अमर्षयिढ्वम् / अमर्षयिध्वम् / अमृषिढ्वम् / अमृषयिढ्वम् / अमृषयिध्वम्
उत्तम
अमर्षिषि / अमर्षयिषि / अमृषिषि / अमृषयिषि
अमर्षिष्वहि / अमर्षयिष्वहि / अमृषिष्वहि / अमृषयिष्वहि
अमर्षिष्महि / अमर्षयिष्महि / अमृषिष्महि / अमृषयिष्महि