मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूवे / मर्षयांबभूवे / मर्षयामाहे / ममृषे
मर्षयाञ्चक्राते / मर्षयांचक्राते / मर्षयाम्बभूवाते / मर्षयांबभूवाते / मर्षयामासाते / ममृषाते
मर्षयाञ्चक्रिरे / मर्षयांचक्रिरे / मर्षयाम्बभूविरे / मर्षयांबभूविरे / मर्षयामासिरे / ममृषिरे
मध्यम
मर्षयाञ्चकृषे / मर्षयांचकृषे / मर्षयाम्बभूविषे / मर्षयांबभूविषे / मर्षयामासिषे / ममृषिषे
मर्षयाञ्चक्राथे / मर्षयांचक्राथे / मर्षयाम्बभूवाथे / मर्षयांबभूवाथे / मर्षयामासाथे / ममृषाथे
मर्षयाञ्चकृढ्वे / मर्षयांचकृढ्वे / मर्षयाम्बभूविध्वे / मर्षयांबभूविध्वे / मर्षयाम्बभूविढ्वे / मर्षयांबभूविढ्वे / मर्षयामासिध्वे / ममृषिध्वे
उत्तम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूवे / मर्षयांबभूवे / मर्षयामाहे / ममृषे
मर्षयाञ्चकृवहे / मर्षयांचकृवहे / मर्षयाम्बभूविवहे / मर्षयांबभूविवहे / मर्षयामासिवहे / ममृषिवहे
मर्षयाञ्चकृमहे / मर्षयांचकृमहे / मर्षयाम्बभूविमहे / मर्षयांबभूविमहे / मर्षयामासिमहे / ममृषिमहे