मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्ष्यते / मृष्यते
मर्ष्येते / मृष्येते
मर्ष्यन्ते / मृष्यन्ते
मध्यम
मर्ष्यसे / मृष्यसे
मर्ष्येथे / मृष्येथे
मर्ष्यध्वे / मृष्यध्वे
उत्तम
मर्ष्ये / मृष्ये
मर्ष्यावहे / मृष्यावहे
मर्ष्यामहे / मृष्यामहे