मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षिषीष्ट / मर्षयिषीष्ट
मर्षिषीयास्ताम् / मर्षयिषीयास्ताम्
मर्षिषीरन् / मर्षयिषीरन्
मध्यम
मर्षिषीष्ठाः / मर्षयिषीष्ठाः
मर्षिषीयास्थाम् / मर्षयिषीयास्थाम्
मर्षिषीध्वम् / मर्षयिषीढ्वम् / मर्षयिषीध्वम्
उत्तम
मर्षिषीय / मर्षयिषीय
मर्षिषीवहि / मर्षयिषीवहि
मर्षिषीमहि / मर्षयिषीमहि