मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयति / मर्षति
मर्षयतः / मर्षतः
मर्षयन्ति / मर्षन्ति
मध्यम
मर्षयसि / मर्षसि
मर्षयथः / मर्षथः
मर्षयथ / मर्षथ
उत्तम
मर्षयामि / मर्षामि
मर्षयावः / मर्षावः
मर्षयामः / मर्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चकार / मर्षयांचकार / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममर्ष
मर्षयाञ्चक्रतुः / मर्षयांचक्रतुः / मर्षयाम्बभूवतुः / मर्षयांबभूवतुः / मर्षयामासतुः / ममृषतुः
मर्षयाञ्चक्रुः / मर्षयांचक्रुः / मर्षयाम्बभूवुः / मर्षयांबभूवुः / मर्षयामासुः / ममृषुः
मध्यम
मर्षयाञ्चकर्थ / मर्षयांचकर्थ / मर्षयाम्बभूविथ / मर्षयांबभूविथ / मर्षयामासिथ / ममर्षिथ
मर्षयाञ्चक्रथुः / मर्षयांचक्रथुः / मर्षयाम्बभूवथुः / मर्षयांबभूवथुः / मर्षयामासथुः / ममृषथुः
मर्षयाञ्चक्र / मर्षयांचक्र / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृष
उत्तम
मर्षयाञ्चकर / मर्षयांचकर / मर्षयाञ्चकार / मर्षयांचकार / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममर्ष
मर्षयाञ्चकृव / मर्षयांचकृव / मर्षयाम्बभूविव / मर्षयांबभूविव / मर्षयामासिव / ममृषिव
मर्षयाञ्चकृम / मर्षयांचकृम / मर्षयाम्बभूविम / मर्षयांबभूविम / मर्षयामासिम / ममृषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयिता / मर्षिता
मर्षयितारौ / मर्षितारौ
मर्षयितारः / मर्षितारः
मध्यम
मर्षयितासि / मर्षितासि
मर्षयितास्थः / मर्षितास्थः
मर्षयितास्थ / मर्षितास्थ
उत्तम
मर्षयितास्मि / मर्षितास्मि
मर्षयितास्वः / मर्षितास्वः
मर्षयितास्मः / मर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयिष्यति / मर्षिष्यति
मर्षयिष्यतः / मर्षिष्यतः
मर्षयिष्यन्ति / मर्षिष्यन्ति
मध्यम
मर्षयिष्यसि / मर्षिष्यसि
मर्षयिष्यथः / मर्षिष्यथः
मर्षयिष्यथ / मर्षिष्यथ
उत्तम
मर्षयिष्यामि / मर्षिष्यामि
मर्षयिष्यावः / मर्षिष्यावः
मर्षयिष्यामः / मर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयतात् / मर्षयताद् / मर्षयतु / मर्षतात् / मर्षताद् / मर्षतु
मर्षयताम् / मर्षताम्
मर्षयन्तु / मर्षन्तु
मध्यम
मर्षयतात् / मर्षयताद् / मर्षय / मर्षतात् / मर्षताद् / मर्ष
मर्षयतम् / मर्षतम्
मर्षयत / मर्षत
उत्तम
मर्षयाणि / मर्षाणि
मर्षयाव / मर्षाव
मर्षयाम / मर्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षयत् / अमर्षयद् / अमर्षत् / अमर्षद्
अमर्षयताम् / अमर्षताम्
अमर्षयन् / अमर्षन्
मध्यम
अमर्षयः / अमर्षः
अमर्षयतम् / अमर्षतम्
अमर्षयत / अमर्षत
उत्तम
अमर्षयम् / अमर्षम्
अमर्षयाव / अमर्षाव
अमर्षयाम / अमर्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयेत् / मर्षयेद् / मर्षेत् / मर्षेद्
मर्षयेताम् / मर्षेताम्
मर्षयेयुः / मर्षेयुः
मध्यम
मर्षयेः / मर्षेः
मर्षयेतम् / मर्षेतम्
मर्षयेत / मर्षेत
उत्तम
मर्षयेयम् / मर्षेयम्
मर्षयेव / मर्षेव
मर्षयेम / मर्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्ष्यात् / मर्ष्याद् / मृष्यात् / मृष्याद्
मर्ष्यास्ताम् / मृष्यास्ताम्
मर्ष्यासुः / मृष्यासुः
मध्यम
मर्ष्याः / मृष्याः
मर्ष्यास्तम् / मृष्यास्तम्
मर्ष्यास्त / मृष्यास्त
उत्तम
मर्ष्यासम् / मृष्यासम्
मर्ष्यास्व / मृष्यास्व
मर्ष्यास्म / मृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममर्षत् / अममर्षद् / अमर्षीत् / अमर्षीद् / अमीमृषत् / अमीमृषद्
अममर्षताम् / अमर्षिष्टाम् / अमीमृषताम्
अममर्षन् / अमर्षिषुः / अमीमृषन्
मध्यम
अममर्षः / अमर्षीः / अमीमृषः
अममर्षतम् / अमर्षिष्टम् / अमीमृषतम्
अममर्षत / अमर्षिष्ट / अमीमृषत
उत्तम
अममर्षम् / अमर्षिषम् / अमीमृषम्
अममर्षाव / अमर्षिष्व / अमीमृषाव
अममर्षाम / अमर्षिष्म / अमीमृषाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षयिष्यत् / अमर्षयिष्यद् / अमर्षिष्यत् / अमर्षिष्यद्
अमर्षयिष्यताम् / अमर्षिष्यताम्
अमर्षयिष्यन् / अमर्षिष्यन्
मध्यम
अमर्षयिष्यः / अमर्षिष्यः
अमर्षयिष्यतम् / अमर्षिष्यतम्
अमर्षयिष्यत / अमर्षिष्यत
उत्तम
अमर्षयिष्यम् / अमर्षिष्यम्
अमर्षयिष्याव / अमर्षिष्याव
अमर्षयिष्याम / अमर्षिष्याम