मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयते / मर्षते
मर्षयेते / मर्षेते
मर्षयन्ते / मर्षन्ते
मध्यम
मर्षयसे / मर्षसे
मर्षयेथे / मर्षेथे
मर्षयध्वे / मर्षध्वे
उत्तम
मर्षये / मर्षे
मर्षयावहे / मर्षावहे
मर्षयामहे / मर्षामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषे
मर्षयाञ्चक्राते / मर्षयांचक्राते / मर्षयाम्बभूवतुः / मर्षयांबभूवतुः / मर्षयामासतुः / ममृषाते
मर्षयाञ्चक्रिरे / मर्षयांचक्रिरे / मर्षयाम्बभूवुः / मर्षयांबभूवुः / मर्षयामासुः / ममृषिरे
मध्यम
मर्षयाञ्चकृषे / मर्षयांचकृषे / मर्षयाम्बभूविथ / मर्षयांबभूविथ / मर्षयामासिथ / ममृषिषे
मर्षयाञ्चक्राथे / मर्षयांचक्राथे / मर्षयाम्बभूवथुः / मर्षयांबभूवथुः / मर्षयामासथुः / ममृषाथे
मर्षयाञ्चकृढ्वे / मर्षयांचकृढ्वे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषिध्वे
उत्तम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषे
मर्षयाञ्चकृवहे / मर्षयांचकृवहे / मर्षयाम्बभूविव / मर्षयांबभूविव / मर्षयामासिव / ममृषिवहे
मर्षयाञ्चकृमहे / मर्षयांचकृमहे / मर्षयाम्बभूविम / मर्षयांबभूविम / मर्षयामासिम / ममृषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयिता / मर्षिता
मर्षयितारौ / मर्षितारौ
मर्षयितारः / मर्षितारः
मध्यम
मर्षयितासे / मर्षितासे
मर्षयितासाथे / मर्षितासाथे
मर्षयिताध्वे / मर्षिताध्वे
उत्तम
मर्षयिताहे / मर्षिताहे
मर्षयितास्वहे / मर्षितास्वहे
मर्षयितास्महे / मर्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयिष्यते / मर्षिष्यते
मर्षयिष्येते / मर्षिष्येते
मर्षयिष्यन्ते / मर्षिष्यन्ते
मध्यम
मर्षयिष्यसे / मर्षिष्यसे
मर्षयिष्येथे / मर्षिष्येथे
मर्षयिष्यध्वे / मर्षिष्यध्वे
उत्तम
मर्षयिष्ये / मर्षिष्ये
मर्षयिष्यावहे / मर्षिष्यावहे
मर्षयिष्यामहे / मर्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयताम् / मर्षताम्
मर्षयेताम् / मर्षेताम्
मर्षयन्ताम् / मर्षन्ताम्
मध्यम
मर्षयस्व / मर्षस्व
मर्षयेथाम् / मर्षेथाम्
मर्षयध्वम् / मर्षध्वम्
उत्तम
मर्षयै / मर्षै
मर्षयावहै / मर्षावहै
मर्षयामहै / मर्षामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षयत / अमर्षत
अमर्षयेताम् / अमर्षेताम्
अमर्षयन्त / अमर्षन्त
मध्यम
अमर्षयथाः / अमर्षथाः
अमर्षयेथाम् / अमर्षेथाम्
अमर्षयध्वम् / अमर्षध्वम्
उत्तम
अमर्षये / अमर्षे
अमर्षयावहि / अमर्षावहि
अमर्षयामहि / अमर्षामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयेत / मर्षेत
मर्षयेयाताम् / मर्षेयाताम्
मर्षयेरन् / मर्षेरन्
मध्यम
मर्षयेथाः / मर्षेथाः
मर्षयेयाथाम् / मर्षेयाथाम्
मर्षयेध्वम् / मर्षेध्वम्
उत्तम
मर्षयेय / मर्षेय
मर्षयेवहि / मर्षेवहि
मर्षयेमहि / मर्षेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयिषीष्ट / मर्षिषीष्ट
मर्षयिषीयास्ताम् / मर्षिषीयास्ताम्
मर्षयिषीरन् / मर्षिषीरन्
मध्यम
मर्षयिषीष्ठाः / मर्षिषीष्ठाः
मर्षयिषीयास्थाम् / मर्षिषीयास्थाम्
मर्षयिषीढ्वम् / मर्षयिषीध्वम् / मर्षिषीध्वम्
उत्तम
मर्षयिषीय / मर्षिषीय
मर्षयिषीवहि / मर्षिषीवहि
मर्षयिषीमहि / मर्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममर्षत / अमर्षिष्ट / अमीमृषत
अममर्षेताम् / अमर्षिषाताम् / अमीमृषेताम्
अममर्षन्त / अमर्षिषत / अमीमृषन्त
मध्यम
अममर्षथाः / अमर्षिष्ठाः / अमीमृषथाः
अममर्षेथाम् / अमर्षिषाथाम् / अमीमृषेथाम्
अममर्षध्वम् / अमर्षिढ्वम् / अमीमृषध्वम्
उत्तम
अममर्षे / अमर्षिषि / अमीमृषे
अममर्षावहि / अमर्षिष्वहि / अमीमृषावहि
अममर्षामहि / अमर्षिष्महि / अमीमृषामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षयिष्यत / अमर्षिष्यत
अमर्षयिष्येताम् / अमर्षिष्येताम्
अमर्षयिष्यन्त / अमर्षिष्यन्त
मध्यम
अमर्षयिष्यथाः / अमर्षिष्यथाः
अमर्षयिष्येथाम् / अमर्षिष्येथाम्
अमर्षयिष्यध्वम् / अमर्षिष्यध्वम्
उत्तम
अमर्षयिष्ये / अमर्षिष्ये
अमर्षयिष्यावहि / अमर्षिष्यावहि
अमर्षयिष्यामहि / अमर्षिष्यामहि