मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयेत् / मर्षयेद् / मर्षेत् / मर्षेद्
मर्षयेताम् / मर्षेताम्
मर्षयेयुः / मर्षेयुः
मध्यम
मर्षयेः / मर्षेः
मर्षयेतम् / मर्षेतम्
मर्षयेत / मर्षेत
उत्तम
मर्षयेयम् / मर्षेयम्
मर्षयेव / मर्षेव
मर्षयेम / मर्षेम