मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयिष्यति / मर्षिष्यति
मर्षयिष्यतः / मर्षिष्यतः
मर्षयिष्यन्ति / मर्षिष्यन्ति
मध्यम
मर्षयिष्यसि / मर्षिष्यसि
मर्षयिष्यथः / मर्षिष्यथः
मर्षयिष्यथ / मर्षिष्यथ
उत्तम
मर्षयिष्यामि / मर्षिष्यामि
मर्षयिष्यावः / मर्षिष्यावः
मर्षयिष्यामः / मर्षिष्यामः