मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमर्षयिष्यत् / अमर्षयिष्यद् / अमर्षिष्यत् / अमर्षिष्यद्
अमर्षयिष्यताम् / अमर्षिष्यताम्
अमर्षयिष्यन् / अमर्षिष्यन्
मध्यम
अमर्षयिष्यः / अमर्षिष्यः
अमर्षयिष्यतम् / अमर्षिष्यतम्
अमर्षयिष्यत / अमर्षिष्यत
उत्तम
अमर्षयिष्यम् / अमर्षिष्यम्
अमर्षयिष्याव / अमर्षिष्याव
अमर्षयिष्याम / अमर्षिष्याम