मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयिता / मर्षिता
मर्षयितारौ / मर्षितारौ
मर्षयितारः / मर्षितारः
मध्यम
मर्षयितासि / मर्षितासि
मर्षयितास्थः / मर्षितास्थः
मर्षयितास्थ / मर्षितास्थ
उत्तम
मर्षयितास्मि / मर्षितास्मि
मर्षयितास्वः / मर्षितास्वः
मर्षयितास्मः / मर्षितास्मः