मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयिता / मर्षिता
मर्षयितारौ / मर्षितारौ
मर्षयितारः / मर्षितारः
मध्यम
मर्षयितासे / मर्षितासे
मर्षयितासाथे / मर्षितासाथे
मर्षयिताध्वे / मर्षिताध्वे
उत्तम
मर्षयिताहे / मर्षिताहे
मर्षयितास्वहे / मर्षितास्वहे
मर्षयितास्महे / मर्षितास्महे