मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अममर्षत् / अममर्षद् / अमर्षीत् / अमर्षीद् / अमीमृषत् / अमीमृषद्
अममर्षताम् / अमर्षिष्टाम् / अमीमृषताम्
अममर्षन् / अमर्षिषुः / अमीमृषन्
मध्यम
अममर्षः / अमर्षीः / अमीमृषः
अममर्षतम् / अमर्षिष्टम् / अमीमृषतम्
अममर्षत / अमर्षिष्ट / अमीमृषत
उत्तम
अममर्षम् / अमर्षिषम् / अमीमृषम्
अममर्षाव / अमर्षिष्व / अमीमृषाव
अममर्षाम / अमर्षिष्म / अमीमृषाम