मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अममर्षत / अमर्षिष्ट / अमीमृषत
अममर्षेताम् / अमर्षिषाताम् / अमीमृषेताम्
अममर्षन्त / अमर्षिषत / अमीमृषन्त
मध्यम
अममर्षथाः / अमर्षिष्ठाः / अमीमृषथाः
अममर्षेथाम् / अमर्षिषाथाम् / अमीमृषेथाम्
अममर्षध्वम् / अमर्षिढ्वम् / अमीमृषध्वम्
उत्तम
अममर्षे / अमर्षिषि / अमीमृषे
अममर्षावहि / अमर्षिष्वहि / अमीमृषावहि
अममर्षामहि / अमर्षिष्महि / अमीमृषामहि