मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चकार / मर्षयांचकार / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममर्ष
मर्षयाञ्चक्रतुः / मर्षयांचक्रतुः / मर्षयाम्बभूवतुः / मर्षयांबभूवतुः / मर्षयामासतुः / ममृषतुः
मर्षयाञ्चक्रुः / मर्षयांचक्रुः / मर्षयाम्बभूवुः / मर्षयांबभूवुः / मर्षयामासुः / ममृषुः
मध्यम
मर्षयाञ्चकर्थ / मर्षयांचकर्थ / मर्षयाम्बभूविथ / मर्षयांबभूविथ / मर्षयामासिथ / ममर्षिथ
मर्षयाञ्चक्रथुः / मर्षयांचक्रथुः / मर्षयाम्बभूवथुः / मर्षयांबभूवथुः / मर्षयामासथुः / ममृषथुः
मर्षयाञ्चक्र / मर्षयांचक्र / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृष
उत्तम
मर्षयाञ्चकर / मर्षयांचकर / मर्षयाञ्चकार / मर्षयांचकार / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममर्ष
मर्षयाञ्चकृव / मर्षयांचकृव / मर्षयाम्बभूविव / मर्षयांबभूविव / मर्षयामासिव / ममृषिव
मर्षयाञ्चकृम / मर्षयांचकृम / मर्षयाम्बभूविम / मर्षयांबभूविम / मर्षयामासिम / ममृषिम