मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषे
मर्षयाञ्चक्राते / मर्षयांचक्राते / मर्षयाम्बभूवतुः / मर्षयांबभूवतुः / मर्षयामासतुः / ममृषाते
मर्षयाञ्चक्रिरे / मर्षयांचक्रिरे / मर्षयाम्बभूवुः / मर्षयांबभूवुः / मर्षयामासुः / ममृषिरे
मध्यम
मर्षयाञ्चकृषे / मर्षयांचकृषे / मर्षयाम्बभूविथ / मर्षयांबभूविथ / मर्षयामासिथ / ममृषिषे
मर्षयाञ्चक्राथे / मर्षयांचक्राथे / मर्षयाम्बभूवथुः / मर्षयांबभूवथुः / मर्षयामासथुः / ममृषाथे
मर्षयाञ्चकृढ्वे / मर्षयांचकृढ्वे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषिध्वे
उत्तम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषे
मर्षयाञ्चकृवहे / मर्षयांचकृवहे / मर्षयाम्बभूविव / मर्षयांबभूविव / मर्षयामासिव / ममृषिवहे
मर्षयाञ्चकृमहे / मर्षयांचकृमहे / मर्षयाम्बभूविम / मर्षयांबभूविम / मर्षयामासिम / ममृषिमहे