मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्ष्यात् / मर्ष्याद् / मृष्यात् / मृष्याद्
मर्ष्यास्ताम् / मृष्यास्ताम्
मर्ष्यासुः / मृष्यासुः
मध्यम
मर्ष्याः / मृष्याः
मर्ष्यास्तम् / मृष्यास्तम्
मर्ष्यास्त / मृष्यास्त
उत्तम
मर्ष्यासम् / मृष्यासम्
मर्ष्यास्व / मृष्यास्व
मर्ष्यास्म / मृष्यास्म