मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मर्षयिषीष्ट / मर्षिषीष्ट
मर्षयिषीयास्ताम् / मर्षिषीयास्ताम्
मर्षयिषीरन् / मर्षिषीरन्
मध्यम
मर्षयिषीष्ठाः / मर्षिषीष्ठाः
मर्षयिषीयास्थाम् / मर्षिषीयास्थाम्
मर्षयिषीढ्वम् / मर्षयिषीध्वम् / मर्षिषीध्वम्
उत्तम
मर्षयिषीय / मर्षिषीय
मर्षयिषीवहि / मर्षिषीवहि
मर्षयिषीमहि / मर्षिषीमहि