मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृश्येत
मृश्येयाताम्
मृश्येरन्
मध्यम
मृश्येथाः
मृश्येयाथाम्
मृश्येध्वम्
उत्तम
मृश्येय
मृश्येवहि
मृश्येमहि