मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृक्षीष्ट
मृक्षीयास्ताम्
मृक्षीरन्
मध्यम
मृक्षीष्ठाः
मृक्षीयास्थाम्
मृक्षीध्वम्
उत्तम
मृक्षीय
मृक्षीवहि
मृक्षीमहि