मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृशेत् / मृशेद्
मृशेताम्
मृशेयुः
मध्यम
मृशेः
मृशेतम्
मृशेत
उत्तम
मृशेयम्
मृशेव
मृशेम