मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृशतात् / मृशताद् / मृशतु
मृशताम्
मृशन्तु
मध्यम
मृशतात् / मृशताद् / मृश
मृशतम्
मृशत
उत्तम
मृशानि
मृशाव
मृशाम