मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अम्राक्षीत् / अम्राक्षीद् / अमार्क्षीत् / अमार्क्षीद् / अमृक्षत् / अमृक्षद्
अम्राष्टाम् / अमार्ष्टाम् / अमृक्षताम्
अम्राक्षुः / अमार्क्षुः / अमृक्षन्
मध्यम
अम्राक्षीः / अमार्क्षीः / अमृक्षः
अम्राष्टम् / अमार्ष्टम् / अमृक्षतम्
अम्राष्ट / अमार्ष्ट / अमृक्षत
उत्तम
अम्राक्षम् / अमार्क्षम् / अमृक्षम्
अम्राक्ष्व / अमार्क्ष्व / अमृक्षाव
अम्राक्ष्म / अमार्क्ष्म / अमृक्षाम