मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृश्यात् / मृश्याद्
मृश्यास्ताम्
मृश्यासुः
मध्यम
मृश्याः
मृश्यास्तम्
मृश्यास्त
उत्तम
मृश्यासम्
मृश्यास्व
मृश्यास्म