मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूलिष्यते / मूलयिष्यते
मूलिष्येते / मूलयिष्येते
मूलिष्यन्ते / मूलयिष्यन्ते
मध्यम
मूलिष्यसे / मूलयिष्यसे
मूलिष्येथे / मूलयिष्येथे
मूलिष्यध्वे / मूलयिष्यध्वे
उत्तम
मूलिष्ये / मूलयिष्ये
मूलिष्यावहे / मूलयिष्यावहे
मूलिष्यामहे / मूलयिष्यामहे