मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूलयिता
मूलयितारौ
मूलयितारः
मध्यम
मूलयितासि
मूलयितास्थः
मूलयितास्थ
उत्तम
मूलयितास्मि
मूलयितास्वः
मूलयितास्मः