मूत्र धातुरूपाणि - मूत्र प्रस्रवणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयते / मूत्रते
मूत्रयेते / मूत्रेते
मूत्रयन्ते / मूत्रन्ते
मध्यम
मूत्रयसे / मूत्रसे
मूत्रयेथे / मूत्रेथे
मूत्रयध्वे / मूत्रध्वे
उत्तम
मूत्रये / मूत्रे
मूत्रयावहे / मूत्रावहे
मूत्रयामहे / मूत्रामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयाञ्चक्रे / मूत्रयांचक्रे / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चक्रे / मूत्रांचक्रे / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
मूत्रयाञ्चक्राते / मूत्रयांचक्राते / मूत्रयाम्बभूवतुः / मूत्रयांबभूवतुः / मूत्रयामासतुः / मूत्राञ्चक्राते / मूत्रांचक्राते / मूत्राम्बभूवतुः / मूत्रांबभूवतुः / मूत्रामासतुः
मूत्रयाञ्चक्रिरे / मूत्रयांचक्रिरे / मूत्रयाम्बभूवुः / मूत्रयांबभूवुः / मूत्रयामासुः / मूत्राञ्चक्रिरे / मूत्रांचक्रिरे / मूत्राम्बभूवुः / मूत्रांबभूवुः / मूत्रामासुः
मध्यम
मूत्रयाञ्चकृषे / मूत्रयांचकृषे / मूत्रयाम्बभूविथ / मूत्रयांबभूविथ / मूत्रयामासिथ / मूत्राञ्चकृषे / मूत्रांचकृषे / मूत्राम्बभूविथ / मूत्रांबभूविथ / मूत्रामासिथ
मूत्रयाञ्चक्राथे / मूत्रयांचक्राथे / मूत्रयाम्बभूवथुः / मूत्रयांबभूवथुः / मूत्रयामासथुः / मूत्राञ्चक्राथे / मूत्रांचक्राथे / मूत्राम्बभूवथुः / मूत्रांबभूवथुः / मूत्रामासथुः
मूत्रयाञ्चकृढ्वे / मूत्रयांचकृढ्वे / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चकृढ्वे / मूत्रांचकृढ्वे / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
उत्तम
मूत्रयाञ्चक्रे / मूत्रयांचक्रे / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चक्रे / मूत्रांचक्रे / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
मूत्रयाञ्चकृवहे / मूत्रयांचकृवहे / मूत्रयाम्बभूविव / मूत्रयांबभूविव / मूत्रयामासिव / मूत्राञ्चकृवहे / मूत्रांचकृवहे / मूत्राम्बभूविव / मूत्रांबभूविव / मूत्रामासिव
मूत्रयाञ्चकृमहे / मूत्रयांचकृमहे / मूत्रयाम्बभूविम / मूत्रयांबभूविम / मूत्रयामासिम / मूत्राञ्चकृमहे / मूत्रांचकृमहे / मूत्राम्बभूविम / मूत्रांबभूविम / मूत्रामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयिता / मूत्रिता
मूत्रयितारौ / मूत्रितारौ
मूत्रयितारः / मूत्रितारः
मध्यम
मूत्रयितासे / मूत्रितासे
मूत्रयितासाथे / मूत्रितासाथे
मूत्रयिताध्वे / मूत्रिताध्वे
उत्तम
मूत्रयिताहे / मूत्रिताहे
मूत्रयितास्वहे / मूत्रितास्वहे
मूत्रयितास्महे / मूत्रितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयिष्यते / मूत्रिष्यते
मूत्रयिष्येते / मूत्रिष्येते
मूत्रयिष्यन्ते / मूत्रिष्यन्ते
मध्यम
मूत्रयिष्यसे / मूत्रिष्यसे
मूत्रयिष्येथे / मूत्रिष्येथे
मूत्रयिष्यध्वे / मूत्रिष्यध्वे
उत्तम
मूत्रयिष्ये / मूत्रिष्ये
मूत्रयिष्यावहे / मूत्रिष्यावहे
मूत्रयिष्यामहे / मूत्रिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयताम् / मूत्रताम्
मूत्रयेताम् / मूत्रेताम्
मूत्रयन्ताम् / मूत्रन्ताम्
मध्यम
मूत्रयस्व / मूत्रस्व
मूत्रयेथाम् / मूत्रेथाम्
मूत्रयध्वम् / मूत्रध्वम्
उत्तम
मूत्रयै / मूत्रै
मूत्रयावहै / मूत्रावहै
मूत्रयामहै / मूत्रामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूत्रयत / अमूत्रत
अमूत्रयेताम् / अमूत्रेताम्
अमूत्रयन्त / अमूत्रन्त
मध्यम
अमूत्रयथाः / अमूत्रथाः
अमूत्रयेथाम् / अमूत्रेथाम्
अमूत्रयध्वम् / अमूत्रध्वम्
उत्तम
अमूत्रये / अमूत्रे
अमूत्रयावहि / अमूत्रावहि
अमूत्रयामहि / अमूत्रामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयेत / मूत्रेत
मूत्रयेयाताम् / मूत्रेयाताम्
मूत्रयेरन् / मूत्रेरन्
मध्यम
मूत्रयेथाः / मूत्रेथाः
मूत्रयेयाथाम् / मूत्रेयाथाम्
मूत्रयेध्वम् / मूत्रेध्वम्
उत्तम
मूत्रयेय / मूत्रेय
मूत्रयेवहि / मूत्रेवहि
मूत्रयेमहि / मूत्रेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयिषीष्ट / मूत्रिषीष्ट
मूत्रयिषीयास्ताम् / मूत्रिषीयास्ताम्
मूत्रयिषीरन् / मूत्रिषीरन्
मध्यम
मूत्रयिषीष्ठाः / मूत्रिषीष्ठाः
मूत्रयिषीयास्थाम् / मूत्रिषीयास्थाम्
मूत्रयिषीढ्वम् / मूत्रयिषीध्वम् / मूत्रिषीढ्वम् / मूत्रिषीध्वम्
उत्तम
मूत्रयिषीय / मूत्रिषीय
मूत्रयिषीवहि / मूत्रिषीवहि
मूत्रयिषीमहि / मूत्रिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुमूत्रत / अमूत्रिष्ट
अमुमूत्रेताम् / अमूत्रिषाताम्
अमुमूत्रन्त / अमूत्रिषत
मध्यम
अमुमूत्रथाः / अमूत्रिष्ठाः
अमुमूत्रेथाम् / अमूत्रिषाथाम्
अमुमूत्रध्वम् / अमूत्रिढ्वम् / अमूत्रिध्वम्
उत्तम
अमुमूत्रे / अमूत्रिषि
अमुमूत्रावहि / अमूत्रिष्वहि
अमुमूत्रामहि / अमूत्रिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूत्रयिष्यत / अमूत्रिष्यत
अमूत्रयिष्येताम् / अमूत्रिष्येताम्
अमूत्रयिष्यन्त / अमूत्रिष्यन्त
मध्यम
अमूत्रयिष्यथाः / अमूत्रिष्यथाः
अमूत्रयिष्येथाम् / अमूत्रिष्येथाम्
अमूत्रयिष्यध्वम् / अमूत्रिष्यध्वम्
उत्तम
अमूत्रयिष्ये / अमूत्रिष्ये
अमूत्रयिष्यावहि / अमूत्रिष्यावहि
अमूत्रयिष्यामहि / अमूत्रिष्यामहि