मूत्र धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

मूत्र प्रस्रवणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूत्रयिष्यति / मूत्रिष्यति
मूत्रयिष्यतः / मूत्रिष्यतः
मूत्रयिष्यन्ति / मूत्रिष्यन्ति
मध्यम
मूत्रयिष्यसि / मूत्रिष्यसि
मूत्रयिष्यथः / मूत्रिष्यथः
मूत्रयिष्यथ / मूत्रिष्यथ
उत्तम
मूत्रयिष्यामि / मूत्रिष्यामि
मूत्रयिष्यावः / मूत्रिष्यावः
मूत्रयिष्यामः / मूत्रिष्यामः