मूत्र धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

मूत्र प्रस्रवणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूत्रयिष्यते / मूत्रिष्यते
मूत्रयिष्येते / मूत्रिष्येते
मूत्रयिष्यन्ते / मूत्रिष्यन्ते
मध्यम
मूत्रयिष्यसे / मूत्रिष्यसे
मूत्रयिष्येथे / मूत्रिष्येथे
मूत्रयिष्यध्वे / मूत्रिष्यध्वे
उत्तम
मूत्रयिष्ये / मूत्रिष्ये
मूत्रयिष्यावहे / मूत्रिष्यावहे
मूत्रयिष्यामहे / मूत्रिष्यामहे