मूत्र धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

मूत्र प्रस्रवणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूत्रयाञ्चकार / मूत्रयांचकार / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चकार / मूत्रांचकार / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
मूत्रयाञ्चक्रतुः / मूत्रयांचक्रतुः / मूत्रयाम्बभूवतुः / मूत्रयांबभूवतुः / मूत्रयामासतुः / मूत्राञ्चक्रतुः / मूत्रांचक्रतुः / मूत्राम्बभूवतुः / मूत्रांबभूवतुः / मूत्रामासतुः
मूत्रयाञ्चक्रुः / मूत्रयांचक्रुः / मूत्रयाम्बभूवुः / मूत्रयांबभूवुः / मूत्रयामासुः / मूत्राञ्चक्रुः / मूत्रांचक्रुः / मूत्राम्बभूवुः / मूत्रांबभूवुः / मूत्रामासुः
मध्यम
मूत्रयाञ्चकर्थ / मूत्रयांचकर्थ / मूत्रयाम्बभूविथ / मूत्रयांबभूविथ / मूत्रयामासिथ / मूत्राञ्चकर्थ / मूत्रांचकर्थ / मूत्राम्बभूविथ / मूत्रांबभूविथ / मूत्रामासिथ
मूत्रयाञ्चक्रथुः / मूत्रयांचक्रथुः / मूत्रयाम्बभूवथुः / मूत्रयांबभूवथुः / मूत्रयामासथुः / मूत्राञ्चक्रथुः / मूत्रांचक्रथुः / मूत्राम्बभूवथुः / मूत्रांबभूवथुः / मूत्रामासथुः
मूत्रयाञ्चक्र / मूत्रयांचक्र / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चक्र / मूत्रांचक्र / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
उत्तम
मूत्रयाञ्चकर / मूत्रयांचकर / मूत्रयाञ्चकार / मूत्रयांचकार / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चकर / मूत्रांचकर / मूत्राञ्चकार / मूत्रांचकार / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
मूत्रयाञ्चकृव / मूत्रयांचकृव / मूत्रयाम्बभूविव / मूत्रयांबभूविव / मूत्रयामासिव / मूत्राञ्चकृव / मूत्रांचकृव / मूत्राम्बभूविव / मूत्रांबभूविव / मूत्रामासिव
मूत्रयाञ्चकृम / मूत्रयांचकृम / मूत्रयाम्बभूविम / मूत्रयांबभूविम / मूत्रयामासिम / मूत्राञ्चकृम / मूत्रांचकृम / मूत्राम्बभूविम / मूत्रांबभूविम / मूत्रामासिम