मूत्र धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

मूत्र प्रस्रवणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूत्रयाञ्चक्रे / मूत्रयांचक्रे / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चक्रे / मूत्रांचक्रे / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
मूत्रयाञ्चक्राते / मूत्रयांचक्राते / मूत्रयाम्बभूवतुः / मूत्रयांबभूवतुः / मूत्रयामासतुः / मूत्राञ्चक्राते / मूत्रांचक्राते / मूत्राम्बभूवतुः / मूत्रांबभूवतुः / मूत्रामासतुः
मूत्रयाञ्चक्रिरे / मूत्रयांचक्रिरे / मूत्रयाम्बभूवुः / मूत्रयांबभूवुः / मूत्रयामासुः / मूत्राञ्चक्रिरे / मूत्रांचक्रिरे / मूत्राम्बभूवुः / मूत्रांबभूवुः / मूत्रामासुः
मध्यम
मूत्रयाञ्चकृषे / मूत्रयांचकृषे / मूत्रयाम्बभूविथ / मूत्रयांबभूविथ / मूत्रयामासिथ / मूत्राञ्चकृषे / मूत्रांचकृषे / मूत्राम्बभूविथ / मूत्रांबभूविथ / मूत्रामासिथ
मूत्रयाञ्चक्राथे / मूत्रयांचक्राथे / मूत्रयाम्बभूवथुः / मूत्रयांबभूवथुः / मूत्रयामासथुः / मूत्राञ्चक्राथे / मूत्रांचक्राथे / मूत्राम्बभूवथुः / मूत्रांबभूवथुः / मूत्रामासथुः
मूत्रयाञ्चकृढ्वे / मूत्रयांचकृढ्वे / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चकृढ्वे / मूत्रांचकृढ्वे / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
उत्तम
मूत्रयाञ्चक्रे / मूत्रयांचक्रे / मूत्रयाम्बभूव / मूत्रयांबभूव / मूत्रयामास / मूत्राञ्चक्रे / मूत्रांचक्रे / मूत्राम्बभूव / मूत्रांबभूव / मूत्रामास
मूत्रयाञ्चकृवहे / मूत्रयांचकृवहे / मूत्रयाम्बभूविव / मूत्रयांबभूविव / मूत्रयामासिव / मूत्राञ्चकृवहे / मूत्रांचकृवहे / मूत्राम्बभूविव / मूत्रांबभूविव / मूत्रामासिव
मूत्रयाञ्चकृमहे / मूत्रयांचकृमहे / मूत्रयाम्बभूविम / मूत्रयांबभूविम / मूत्रयामासिम / मूत्राञ्चकृमहे / मूत्रांचकृमहे / मूत्राम्बभूविम / मूत्रांबभूविम / मूत्रामासिम