मुह् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

मुहँ वैचित्त्ये - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोहिषीष्ट / मुक्षीष्ट
मोहिषीयास्ताम् / मुक्षीयास्ताम्
मोहिषीरन् / मुक्षीरन्
मध्यम
मोहिषीष्ठाः / मुक्षीष्ठाः
मोहिषीयास्थाम् / मुक्षीयास्थाम्
मोहिषीढ्वम् / मोहिषीध्वम् / मुक्षीध्वम्
उत्तम
मोहिषीय / मुक्षीय
मोहिषीवहि / मुक्षीवहि
मोहिषीमहि / मुक्षीमहि