मुह् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

मुहँ वैचित्त्ये - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोहिता / मोग्धा / मोढा
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारः / मोग्धारः / मोढारः
मध्यम
मोहितासि / मोग्धासि / मोढासि
मोहितास्थः / मोग्धास्थः / मोढास्थः
मोहितास्थ / मोग्धास्थ / मोढास्थ
उत्तम
मोहितास्मि / मोग्धास्मि / मोढास्मि
मोहितास्वः / मोग्धास्वः / मोढास्वः
मोहितास्मः / मोग्धास्मः / मोढास्मः