मुद् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुदँ हर्षे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयते
मोमुद्ययिषयेते
मोमुद्ययिषयन्ते
मध्यम
मोमुद्ययिषयसे
मोमुद्ययिषयेथे
मोमुद्ययिषयध्वे
उत्तम
मोमुद्ययिषये
मोमुद्ययिषयावहे
मोमुद्ययिषयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयाञ्चक्रे / मोमुद्ययिषयांचक्रे / मोमुद्ययिषयाम्बभूव / मोमुद्ययिषयांबभूव / मोमुद्ययिषयामास
मोमुद्ययिषयाञ्चक्राते / मोमुद्ययिषयांचक्राते / मोमुद्ययिषयाम्बभूवतुः / मोमुद्ययिषयांबभूवतुः / मोमुद्ययिषयामासतुः
मोमुद्ययिषयाञ्चक्रिरे / मोमुद्ययिषयांचक्रिरे / मोमुद्ययिषयाम्बभूवुः / मोमुद्ययिषयांबभूवुः / मोमुद्ययिषयामासुः
मध्यम
मोमुद्ययिषयाञ्चकृषे / मोमुद्ययिषयांचकृषे / मोमुद्ययिषयाम्बभूविथ / मोमुद्ययिषयांबभूविथ / मोमुद्ययिषयामासिथ
मोमुद्ययिषयाञ्चक्राथे / मोमुद्ययिषयांचक्राथे / मोमुद्ययिषयाम्बभूवथुः / मोमुद्ययिषयांबभूवथुः / मोमुद्ययिषयामासथुः
मोमुद्ययिषयाञ्चकृढ्वे / मोमुद्ययिषयांचकृढ्वे / मोमुद्ययिषयाम्बभूव / मोमुद्ययिषयांबभूव / मोमुद्ययिषयामास
उत्तम
मोमुद्ययिषयाञ्चक्रे / मोमुद्ययिषयांचक्रे / मोमुद्ययिषयाम्बभूव / मोमुद्ययिषयांबभूव / मोमुद्ययिषयामास
मोमुद्ययिषयाञ्चकृवहे / मोमुद्ययिषयांचकृवहे / मोमुद्ययिषयाम्बभूविव / मोमुद्ययिषयांबभूविव / मोमुद्ययिषयामासिव
मोमुद्ययिषयाञ्चकृमहे / मोमुद्ययिषयांचकृमहे / मोमुद्ययिषयाम्बभूविम / मोमुद्ययिषयांबभूविम / मोमुद्ययिषयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयिता
मोमुद्ययिषयितारौ
मोमुद्ययिषयितारः
मध्यम
मोमुद्ययिषयितासे
मोमुद्ययिषयितासाथे
मोमुद्ययिषयिताध्वे
उत्तम
मोमुद्ययिषयिताहे
मोमुद्ययिषयितास्वहे
मोमुद्ययिषयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयिष्यते
मोमुद्ययिषयिष्येते
मोमुद्ययिषयिष्यन्ते
मध्यम
मोमुद्ययिषयिष्यसे
मोमुद्ययिषयिष्येथे
मोमुद्ययिषयिष्यध्वे
उत्तम
मोमुद्ययिषयिष्ये
मोमुद्ययिषयिष्यावहे
मोमुद्ययिषयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयताम्
मोमुद्ययिषयेताम्
मोमुद्ययिषयन्ताम्
मध्यम
मोमुद्ययिषयस्व
मोमुद्ययिषयेथाम्
मोमुद्ययिषयध्वम्
उत्तम
मोमुद्ययिषयै
मोमुद्ययिषयावहै
मोमुद्ययिषयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमुद्ययिषयत
अमोमुद्ययिषयेताम्
अमोमुद्ययिषयन्त
मध्यम
अमोमुद्ययिषयथाः
अमोमुद्ययिषयेथाम्
अमोमुद्ययिषयध्वम्
उत्तम
अमोमुद्ययिषये
अमोमुद्ययिषयावहि
अमोमुद्ययिषयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयेत
मोमुद्ययिषयेयाताम्
मोमुद्ययिषयेरन्
मध्यम
मोमुद्ययिषयेथाः
मोमुद्ययिषयेयाथाम्
मोमुद्ययिषयेध्वम्
उत्तम
मोमुद्ययिषयेय
मोमुद्ययिषयेवहि
मोमुद्ययिषयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्ययिषयिषीष्ट
मोमुद्ययिषयिषीयास्ताम्
मोमुद्ययिषयिषीरन्
मध्यम
मोमुद्ययिषयिषीष्ठाः
मोमुद्ययिषयिषीयास्थाम्
मोमुद्ययिषयिषीढ्वम् / मोमुद्ययिषयिषीध्वम्
उत्तम
मोमुद्ययिषयिषीय
मोमुद्ययिषयिषीवहि
मोमुद्ययिषयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमुद्ययिषत
अमोमुद्ययिषेताम्
अमोमुद्ययिषन्त
मध्यम
अमोमुद्ययिषथाः
अमोमुद्ययिषेथाम्
अमोमुद्ययिषध्वम्
उत्तम
अमोमुद्ययिषे
अमोमुद्ययिषावहि
अमोमुद्ययिषामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमुद्ययिषयिष्यत
अमोमुद्ययिषयिष्येताम्
अमोमुद्ययिषयिष्यन्त
मध्यम
अमोमुद्ययिषयिष्यथाः
अमोमुद्ययिषयिष्येथाम्
अमोमुद्ययिषयिष्यध्वम्
उत्तम
अमोमुद्ययिषयिष्ये
अमोमुद्ययिषयिष्यावहि
अमोमुद्ययिषयिष्यामहि