मुद् + यङ्लुक् धातुरूपाणि

मुदँ हर्षे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुदीति / मोमोत्ति
मोमुत्तः
मोमुदति
मध्यम
मोमुदीषि / मोमोत्सि
मोमुत्थः
मोमुत्थ
उत्तम
मोमुदीमि / मोमोद्मि
मोमुद्वः
मोमुद्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चक्रतुः / मोमोदांचक्रतुः / मोमोदाम्बभूवतुः / मोमोदांबभूवतुः / मोमोदामासतुः
मोमोदाञ्चक्रुः / मोमोदांचक्रुः / मोमोदाम्बभूवुः / मोमोदांबभूवुः / मोमोदामासुः
मध्यम
मोमोदाञ्चकर्थ / मोमोदांचकर्थ / मोमोदाम्बभूविथ / मोमोदांबभूविथ / मोमोदामासिथ
मोमोदाञ्चक्रथुः / मोमोदांचक्रथुः / मोमोदाम्बभूवथुः / मोमोदांबभूवथुः / मोमोदामासथुः
मोमोदाञ्चक्र / मोमोदांचक्र / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
उत्तम
मोमोदाञ्चकर / मोमोदांचकर / मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चकृव / मोमोदांचकृव / मोमोदाम्बभूविव / मोमोदांबभूविव / मोमोदामासिव
मोमोदाञ्चकृम / मोमोदांचकृम / मोमोदाम्बभूविम / मोमोदांबभूविम / मोमोदामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदिता
मोमोदितारौ
मोमोदितारः
मध्यम
मोमोदितासि
मोमोदितास्थः
मोमोदितास्थ
उत्तम
मोमोदितास्मि
मोमोदितास्वः
मोमोदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदिष्यति
मोमोदिष्यतः
मोमोदिष्यन्ति
मध्यम
मोमोदिष्यसि
मोमोदिष्यथः
मोमोदिष्यथ
उत्तम
मोमोदिष्यामि
मोमोदिष्यावः
मोमोदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुत्तात् / मोमुत्ताद् / मोमुदीतु / मोमोत्तु
मोमुत्ताम्
मोमुदतु
मध्यम
मोमुत्तात् / मोमुत्ताद् / मोमुद्धि
मोमुत्तम्
मोमुत्त
उत्तम
मोमुदानि
मोमुदाव
मोमुदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमुदीत् / अमोमुदीद् / अमोमोत् / अमोमोद्
अमोमुत्ताम्
अमोमुदुः
मध्यम
अमोमुदीः / अमोमोः / अमोमोत् / अमोमोद्
अमोमुत्तम्
अमोमुत्त
उत्तम
अमोमुदम्
अमोमुद्व
अमोमुद्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्यात् / मोमुद्याद्
मोमुद्याताम्
मोमुद्युः
मध्यम
मोमुद्याः
मोमुद्यातम्
मोमुद्यात
उत्तम
मोमुद्याम्
मोमुद्याव
मोमुद्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्यात् / मोमुद्याद्
मोमुद्यास्ताम्
मोमुद्यासुः
मध्यम
मोमुद्याः
मोमुद्यास्तम्
मोमुद्यास्त
उत्तम
मोमुद्यासम्
मोमुद्यास्व
मोमुद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमोदीत् / अमोमोदीद्
अमोमोदिष्टाम्
अमोमोदिषुः
मध्यम
अमोमोदीः
अमोमोदिष्टम्
अमोमोदिष्ट
उत्तम
अमोमोदिषम्
अमोमोदिष्व
अमोमोदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमोदिष्यत् / अमोमोदिष्यद्
अमोमोदिष्यताम्
अमोमोदिष्यन्
मध्यम
अमोमोदिष्यः
अमोमोदिष्यतम्
अमोमोदिष्यत
उत्तम
अमोमोदिष्यम्
अमोमोदिष्याव
अमोमोदिष्याम