मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिष्येत
मोमुञ्च्ययिष्येयाताम्
मोमुञ्च्ययिष्येरन्
मध्यम
मोमुञ्च्ययिष्येथाः
मोमुञ्च्ययिष्येयाथाम्
मोमुञ्च्ययिष्येध्वम्
उत्तम
मोमुञ्च्ययिष्येय
मोमुञ्च्ययिष्येवहि
मोमुञ्च्ययिष्येमहि