मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयेत
मोमुञ्च्ययिषयेयाताम्
मोमुञ्च्ययिषयेरन्
मध्यम
मोमुञ्च्ययिषयेथाः
मोमुञ्च्ययिषयेयाथाम्
मोमुञ्च्ययिषयेध्वम्
उत्तम
मोमुञ्च्ययिषयेय
मोमुञ्च्ययिषयेवहि
मोमुञ्च्ययिषयेमहि