मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
अमोमुञ्च्ययिषयत् / अमोमुञ्च्ययिषयद्
अमोमुञ्च्ययिषयताम्
अमोमुञ्च्ययिषयन्
मध्यम
अमोमुञ्च्ययिषयः
अमोमुञ्च्ययिषयतम्
अमोमुञ्च्ययिषयत
उत्तम
अमोमुञ्च्ययिषयम्
अमोमुञ्च्ययिषयाव
अमोमुञ्च्ययिषयाम