मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवाते / मोचयांबभूवाते / मोचयामासाते
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूविरे / मोचयांबभूविरे / मोचयामासिरे
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविषे / मोचयांबभूविषे / मोचयामासिषे
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवाथे / मोचयांबभूवाथे / मोचयामासाथे
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूविध्वे / मोचयांबभूविध्वे / मोचयाम्बभूविढ्वे / मोचयांबभूविढ्वे / मोचयामासिध्वे
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविवहे / मोचयांबभूविवहे / मोचयामासिवहे
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविमहे / मोचयांबभूविमहे / मोचयामासिमहे