मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रतुः / मोचयांचक्रतुः / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रुः / मोचयांचक्रुः / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकर्थ / मोचयांचकर्थ / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्रथुः / मोचयांचक्रथुः / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्र / मोचयांचक्र / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चकर / मोचयांचकर / मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृव / मोचयांचकृव / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृम / मोचयांचकृम / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम